5 Simple Statements About bhairav kavach Explained

Wiki Article



हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः

वामपार्श्वे समानीय शोभितां वरकामिनीम् ॥ ६॥

श्रृंगी सलिलवज्रेषु ज्वरादिव्याधि यह्निषु ।।

ಉದ್ಯದ್ಭಾಸ್ಕರಸನ್ನಿಭಂ ತ್ರಿನಯನಂ ರಕ್ತಾಂಗರಾಗಸ್ರಜಂ

ನಾಸಾಪುಟೌ ತಥೋಷ್ಠೌ ಚ ಭಸ್ಮಾಂಗಃ ಸರ್ವಭೂಷಣಃ



वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥







यस्मै कस्मै न click here दातव्यं कवचेशं सुदुर्लभम्

।। इति रुद्रयामले महातन्त्रे महाकाल भैरव कवचं सम्पूर्णम् ।।

ऊर्ध्व पातु विधाता च पाताले नन्दको विभुः।

Report this wiki page